A 468-48 Amoghastava
Manuscript culture infobox
Filmed in: A 468/48
Title: Amoghastava
Dimensions: 24 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1597
Remarks:
Reel No. A 468/48
Inventory No. 2700
Title Rāmāyaṇa
Remarks The text covered is first sarga of Bālakāṇḍa and 117th sarga of Yuddhakāṇda.
Author ascribed to Vyāsa
Subject Rāmāyaṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 2–15
Size 24.0 x 10.0 cm
Binding Hole
Folios 14
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation rā. vā. (somewhere a. stū.) and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1597
Manuscript Features
The MS contains two portions of the Rāmāyaṇa: (1) on fols. 2r1–13r1, the 1st sarga of the Bālakāṇḍa, the first four verses from the beginning of which are missing; (2) on fols. 13r1–15v3, the 117th sarga (Amoghastava) of theYuddhakāṇḍā (also known as the Laṃkākāṇḍa), with again the first some verses apparently missing.
There are two exposures of fol. 11v–12r; the order of exposures from fol. 9v–10r is: 9v–10r, 11v–12r, 10v–11r and 11v–12r.
Excerpts
Beginning of the 1st sarga of theBālakāṇḍa
|| kapīśam akṣahaṃtāraṃ vaṃde laṃkābhayaṃkaraṃ || 5 ||
ullaṃghya siṃdhoḥ salilaṃ salīlaṃ
yaḥ śokavahniṃ janakātmajāyāḥ ||
ādāya tenaiva dadāha laṃkāṃ
namāmi taṃ prāṃjalirā(!)janeyaṃ || 6 ||
manojavaṃ mārutatulyavegaṃ
jiteṃdriyaṃ buddhimatāṃ variṣṭhaṃ ||
vātātmajaṃ vānarayūthamukhyaṃ
śrīrāmadūtaṃ manasā smarāmi || 7 ||
rāmāya rābhadrāya rāmacaṃdrāya vedhase ||
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || 8 ||
jitaṃ bhagavatā tena hariṇā lokadhāriṇā ||
ajena viśvarūpeṇa nirguṇena guṇātmanā || 9 || (fol. 2r1–v1)
Ending of the Amoghastava fromYuddhakāṇḍa
amoghaṃ darśanaṃ caiva amoghaṃ vacanaṃ tava ||
amoghās te bhaviṣyaṃti bhaktimaṃtas tu ye naraḥ ||
ye tvāṃ devaṃ sadā bhaktāḥ purāṇaṃ puruṣottamaṃ ||
mṛtāḥ svarge gamiṣyaṃti kīrtanān nāsti saṃśayaḥ ||
imam ārṣaṃ stavaṃ divyam itihāsaṃ purātanaṃ
ye narāḥ pravadiṣyaṃti nāsti teṣāṃ parābhavaḥ ||
katham iha hi parābhavaṃ vrajeyuḥ
puruṣavaraṃ puruṣāḥ samāśritās tvāṃ ||
na hi jagati caturbhujāśrayāṇāṃ
tridaśa ihāsti varaprado viśiṣṭaḥ ||
svamāyā pṛthunirmāṇa(!) kalpāṃtagrahalocana(!) ||
anādyaṃtajagadbījapadmanābhanamo stu te ||
tvad udaram akhilaṃ jagad vrajeyur
yugaparivarttasahasrasaṃ kṣaye tu ||
sasuramunigaṇādin akṣaye vai
tapanam iva praviśaṃti raśmayas te || (fol. 15r1–v2)
Sub-colophon
ity ārṣe rāmāyaṇe ādikāvye vālmīkīye nāradavākye saṃkṣepo nāma prathamaḥ sargaḥ || 1 || (fols. 12v6–13r1)
Colophon
ity ārṣe rāmāyaṇe laṃkākāṃḍe vālmīkīye amoghastavaḥ || śrīrāmacaṃdrāya namaḥ (fol. 15v2–3)
Microfilm Details
Reel No. A 468/48
Date of Filming 25-12-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 09-01-2009